A 424-15 Rudrakauśala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 424/15
Title: Rudrakauśala
Dimensions: 26.5 x 11.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7544
Remarks:
Reel No. A 424-15 Inventory No. 57657
Title Rudrakauśala
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing 6v–6r
Size 26.5 x 11.5 cm
Folios 8
Lines per Folio 10
Foliation figures in the lower right-hand corner of the verso
Scribe Śivarāma
Date of Copying ŚS 1600
Place of Copying Gorakhā
Place of Deposit NAK
Accession No. 5/7544
Manuscript Features
Excerpts
«Beginning of the root text:»
śrī 3 gaṇeśāya namaḥ ||
umāpatiṃ viśvapatiṃ praṇamya,
samastavidyārtham idaṃ svabhāvataḥ ||
bālaprabodhāya mayābhi(2)dhīyate,
yuddhāpayogārthaviśeṣasaṃgrahaḥ || 1 || (fol. 1v1–2)
«Beginning of the commentary:»
|| umāpatim ity ādi ||
umāpatiṃ mahādevaṃ viśvapati saṃsā(3)rapati (!) svabhāvata (!) sarvavidyārthavistāraṃ praṇamya bālaprabodhāya yuddhāpayogārthaviśeṣasaṃgrahaḥ mayā avi(4)dhiyate (!) || (fol. 1v2–4)
End
kalaśodakena abhiṣeka (!) karttavyaṃ | tad anaṃtaraṃ ācā(9)ryyāya godānaṃ hiraṇyabhūmidānaṃ vastradānaṃ vividhadānaṃ gajadānaṃ evaṃ śāṃtisaṃkṣepaḥ siddhir bhavati || i(10)ti jayati || ||
viṃdudvayaṃ ṣaṭmekaṃ (!) śāke suci kṛṣṇa paṃcamyāṃ yautirvit (!) śivarāmāyaṃ | gorakṣācalamadhye ca liṣayitvā (!) ca pustakaṃ || (!) (fol. 8r8–10)
Colophon
iti rudrakauśa/// samāptaṃ || || śubhaṃ || || (fol. 8r)
Microfilm Details
Reel No. A 424/15
Date of Filming 27-09-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3
Catalogued by JU/MS
Date 13-06-2006
Bibliography