A 424-15 Rudrakauśala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 424/15
Title: Rudrakauśala
Dimensions: 26.5 x 11.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7544
Remarks:


Reel No. A 424-15 Inventory No. 57657

Title Rudrakauśala

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing 6v–6r

Size 26.5 x 11.5 cm

Folios 8

Lines per Folio 10

Foliation figures in the lower right-hand corner of the verso

Scribe Śivarāma

Date of Copying ŚS 1600

Place of Copying Gorakhā

Place of Deposit NAK

Accession No. 5/7544

Manuscript Features

Excerpts

«Beginning of the root text:»

śrī 3 gaṇeśāya namaḥ ||

umāpatiṃ viśvapatiṃ praṇamya,

samastavidyārtham idaṃ svabhāvataḥ ||

bālaprabodhāya mayābhi(2)dhīyate,

yuddhāpayogārthaviśeṣasaṃgrahaḥ || 1 || (fol. 1v1–2)

«Beginning of the commentary:»

|| umāpatim ity ādi ||

umāpatiṃ mahādevaṃ viśvapati saṃsā(3)rapati (!) svabhāvata (!) sarvavidyārthavistāraṃ praṇamya bālaprabodhāya yuddhāpayogārthaviśeṣasaṃgrahaḥ mayā avi(4)dhiyate (!) || (fol. 1v2–4)

End

kalaśodakena abhiṣeka (!) karttavyaṃ | tad anaṃtaraṃ ācā(9)ryyāya godānaṃ hiraṇyabhūmidānaṃ vastradānaṃ vividhadānaṃ gajadānaṃ evaṃ śāṃtisaṃkṣepaḥ siddhir bhavati || i(10)ti jayati || ||

viṃdudvayaṃ ṣaṭmekaṃ (!) śāke suci kṛṣṇa paṃcamyāṃ yautirvit (!) śivarāmāyaṃ | gorakṣācalamadhye ca liṣayitvā (!) ca pustakaṃ ||  (!) (fol. 8r8–10)

Colophon

iti rudrakauśa/// samāptaṃ || || śubhaṃ || || (fol. 8r)

Microfilm Details

Reel No. A 424/15

Date of Filming 27-09-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by JU/MS

Date 13-06-2006

Bibliography